Original

ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः ।प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥ २९ ॥

Segmented

ततो द्रौणिः सु संक्रुद्धः शरैः संनत-पर्वभिः प्राच्छादयद् दिशो राजन् धृष्टद्युम्नस्य संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s