Original

एवमुक्त्वा महाराज सेनापतिरमर्षणः ।निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥ २८ ॥

Segmented

एवम् उक्त्वा महा-राज सेनापतिः अमर्षणः निशितेन अथ बाणेन द्रौणिम् विव्याध पार्षतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
अथ अथ pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पार्षतः पार्षत pos=n,g=m,c=1,n=s