Original

यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ।त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥ २७ ॥

Segmented

यदि तावन् मया द्रोणो निहतो ब्राह्मणब्रुवः त्वाम् इदानीम् कथम् युद्धे न हनिष्यामि विक्रमात्

Analysis

Word Lemma Parse
यदि यदि pos=i
तावन् तावत् pos=i
मया मद् pos=n,g=,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणब्रुवः ब्राह्मणब्रुव pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इदानीम् इदानीम् pos=i
कथम् कथम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
विक्रमात् विक्रम pos=n,g=m,c=5,n=s