Original

एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।प्रतिवाक्यं स एवासिर्मामको दास्यते तव ।येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥ २६ ॥

Segmented

एवम् उक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् प्रतिवाक्यम् स एव असिः मामको दास्यते तव येन एव ते पितुः दत्तम् यतमानस्य संयुगे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रतिवाक्यम् प्रतिवाक्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
असिः असि pos=n,g=m,c=1,n=s
मामको मामक pos=a,g=m,c=1,n=s
दास्यते दा pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s