Original

पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् ।अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥ २४ ॥

Segmented

पापम् हि यत् त्वया कर्म घ्नता द्रोणम् पुरा कृतम् अद्य त्वा पत्स्यते तद् वै यथा ह्य् अकुशलम् तथा

Analysis

Word Lemma Parse
पापम् पाप pos=a,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
घ्नता हन् pos=va,g=m,c=3,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पत्स्यते पद् pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
यथा यथा pos=i
ह्य् हि pos=i
अकुशलम् अकुशल pos=a,g=n,c=1,n=s
तथा तथा pos=i