Original

अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ।धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ।पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥ २३ ॥

Segmented

अथ अब्रवीत् महा-राज द्रोणपुत्रः प्रतापवान् धृष्टद्युम्नम् समीप-स्थम् त्वरमाणो विशाम् पते पाञ्चाल-अपसद अद्य त्वाम् प्रेषयिष्यामि मृत्यवे

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
अपसद अपसद pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s