Original

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् ।क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ।तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥ २२ ॥

Segmented

द्रौणिस् तु दृष्ट्वा राज-इन्द्र धृष्टद्युम्नम् रणे स्थितम् क्रोधेन निःश्वसन् वीरः पार्षतम् समुपाद्रवत् ताव् अन्योन्यम् तु दृष्ट्वा एव संरम्भम् जग्मतुः परम्

Analysis

Word Lemma Parse
द्रौणिस् द्रौणि pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
परम् पर pos=n,g=m,c=2,n=s