Original

यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष ।तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ।नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥ २१ ॥

Segmented

यथा हि समरे द्रौणिः पार्षतम् वीक्ष्य मारिष तथा द्रौणिम् रणे दृष्ट्वा पार्षतः पर-वीर-हा न अति हृष्ट-मनाः भूत्वा मन्यते मृत्युम् आत्मनः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
तथा तथा pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
मन्यते मन् pos=v,p=3,n=s,l=lat
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s