Original

इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः ।पार्षतं छादयामास घोररूपैः सुतेजनैः ।यतमानं परं शक्त्या यतमानो महारथः ॥ २० ॥

Segmented

इत्य् उक्त्वा सु भृशम् वीरः शीघ्र-कृत् निशितैः शरैः पार्षतम् छादयामास घोर-रूपैः सु तेजनैः यतमानम् परम् शक्त्या यतमानो महा-रथः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
सु सु pos=i
भृशम् भृशम् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=6,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s