Original

ततः प्रववृते भीमः संग्रामो लोमहर्षणः ।कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ २ ॥

Segmented

ततः प्रववृते भीमः संग्रामो लोम-हर्षणः कर्णस्य पाण्डवानाम् च यम-राष्ट्र-विवर्धनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
भीमः भीम pos=a,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s