Original

अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये ।तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥ १९ ॥

Segmented

अभ्यभाषत संक्रुद्धो द्रौणिः दूरे धनंजये तिष्ठ तिष्ठ अद्य ब्रह्म-घ्न न मे जीवन् विमोक्ष्यसे

Analysis

Word Lemma Parse
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दूरे दूर pos=a,g=m,c=7,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt