Original

एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् ।पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥ १८ ॥

Segmented

एतस्मिन्न् अन्तरे द्रौणिः अभ्ययात् सु महा-बलम् पार्षतम् शत्रु-दमनम् शत्रु-वीर्य-असु-नाशनम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
दमनम् दमन pos=a,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
असु असु pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s