Original

सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत ।तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥ १७ ॥

Segmented

सर्वेषाम् तत्र भूतानाम् लोम-हर्षः व्यजायत तद् दृष्ट्वा समरे कर्म कर्ण-शैनेययोः नृप

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
लोम लोमन् pos=n,comp=y
हर्षः हर्ष pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्ण कर्ण pos=n,comp=y
शैनेययोः शैनेय pos=n,g=m,c=6,n=d
नृप नृप pos=n,g=m,c=8,n=s