Original

विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः ।तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥ १५ ॥

Segmented

विव्याध च एनम् समरे नाराचैस् तत्र सप्तभिः तम् प्रत्यविध्यत् शैनेयः शरैः हेम-विभूषितैः

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
नाराचैस् नाराच pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शैनेयः शैनेय pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part