Original

दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते ।सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥ १४ ॥

Segmented

दृष्ट्वा विनिहितम् बाणम् शरैः कर्णो विशाम् पते सात्यकिम् शर-वर्षेण समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विनिहितम् विनिधा pos=va,g=m,c=2,n=s,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan