Original

तमापतन्तं सहसा घोररूपं विशां पते ।चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥ १३ ॥

Segmented

तम् आपतन्तम् सहसा घोर-रूपम् विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s