Original

तस्य कर्णो महाराज शरं कनकभूषणम् ।प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् ॥ १२ ॥

Segmented

तस्य कर्णो महा-राज शरम् कनक-भूषणम् प्रेषयामास संक्रुद्धो मृत्यु-दण्डम् इव अपरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरम् शर pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मृत्यु मृत्यु pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s