Original

तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ।द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥ ११ ॥

Segmented

तथा एव राजन् कर्णो ऽपि पार्षतम् शत्रु-तापनम् द्रोण-शत्रुम् महा-इष्वासः विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p