Original

तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः ।अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ।कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥ १० ॥

Segmented

तद् अपास्य धनुः छिन्नम् धृष्टद्युम्नो महा-रथः अन्यद् धनुः उपादाय शरांः च आशीविष-उपमान् कर्णम् विव्याध सप्तत्या शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p