Original

संजय उवाच ।ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥ १ ॥

Segmented

संजय उवाच ततः पुनः समाजग्मुः अभीताः कुरु-सृञ्जयाः युधिष्ठिर-मुखाः पार्था वैकर्तन-मुखाः वयम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
अभीताः अभीत pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
वैकर्तन वैकर्तन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p