Original

सिंहनादरवाश्चात्र प्रादुरासन्समागमे ।उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥ ७ ॥

Segmented

सिंहनाद-रवाः च अत्र प्रादुरासन् समागमे उभयोः सेनयो राजन् मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
सिंहनाद सिंहनाद pos=n,comp=y
रवाः रव pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
समागमे समागम pos=n,g=m,c=7,n=s
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयो सेना pos=n,g=f,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s