Original

असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः ।तमेष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः ॥ ५ ॥

Segmented

असौ गच्छति कौरव्य द्रौणिः अस्त्र-भृताम् वरः तम् एष प्रद्रुतः संख्ये धृष्टद्युम्नो महा-रथः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रद्रुतः प्रद्रु pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s