Original

कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन ।अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ॥ ४ ॥

Segmented

कौरवान् द्रवतो ह्य् एष कर्णो धारयते ऽर्जुन अन्तक-प्रतिमः वेगे शक्र-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
कौरवान् कौरव pos=n,g=m,c=2,n=p
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
अन्तक अन्तक pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
वेगे वेग pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s