Original

तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः ।पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् ।निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् ॥ ३ ॥

Segmented

तम् एते ऽनु निवर्तन्ते धृष्टद्युम्न-पुरोगमाः पाञ्चालानाम् सृञ्जयानाम् पाण्डवानाम् च यन् मुखम् निवृत्तैः च तथा पार्थैः भग्नम् शत्रु-बलम् महत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
ऽनु अनु pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यन् यद् pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
निवृत्तैः निवृत् pos=va,g=m,c=3,n=p,f=part
pos=i
तथा तथा pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s