Original

संजय उवाच ।त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः ।पश्य कौरव्य राजानमपयातांश्च पाण्डवान् ॥ १ ॥

Segmented

संजय उवाच त्वरमाणः पुनः कृष्णः पार्थम् अभ्यवदत् शनैस् पश्य कौरव्य राजानम् अपयातांः च पाण्डवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अपयातांः अपया pos=va,g=m,c=2,n=p,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p