Original

सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः ।तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥ ९ ॥

Segmented

सात्यकिः यतमानस् तु धर्मराजः च पाण्डवः तथा इतराणि सैन्यानि न स्म चक्रुः पराक्रमम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यतमानस् यत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तथा तथा pos=i
इतराणि इतर pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
pos=i
स्म स्म pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s