Original

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः ।व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ।शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ॥ ८ ॥

Segmented

लाघवम् द्रोणपुत्रस्य दृष्ट्वा तत्र महा-रथाः व्यस्मयन्त महा-राज न च एनम् प्रतिवीक्षितुम् शेकुस् ते सर्व-राजानः तपन्तम् इव भास्करम्

Analysis

Word Lemma Parse
लाघवम् लाघव pos=n,g=n,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
शेकुस् शक् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s