Original

तत्राश्चर्यमपश्याम बाणभूते तथाविधे ।न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ॥ ७ ॥

Segmented

तत्र आश्चर्यम् अपश्याम बाण-भूते तथाविधे न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
बाण बाण pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
तथाविधे तथाविध pos=a,g=n,c=7,n=s
pos=i
स्म स्म pos=i
संपतते सम्पत् pos=v,p=3,n=s,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s
दृष्ट्वा दृश् pos=vi
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s