Original

तेन छन्ने रणे राजन्बाणजालेन भास्वता ।अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले ॥ ६ ॥

Segmented

तेन छन्ने रणे राजन् बाण-जालेन भास्वता अभ्र-छाया इव संजज्ञे बाण-रुद्धे नभस्तले

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
छन्ने छद् pos=va,g=m,c=7,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बाण बाण pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
भास्वता भास्वत् pos=a,g=n,c=3,n=s
अभ्र अभ्र pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
बाण बाण pos=n,comp=y
रुद्धे रुध् pos=va,g=n,c=7,n=s,f=part
नभस्तले नभस्तल pos=n,g=n,c=7,n=s