Original

द्रौणायनिशरच्छन्नं न प्राज्ञायत किंचन ।बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ॥ ४ ॥

Segmented

द्रौणायनि-शर-छन्नम् न प्राज्ञायत किंचन बाण-भूतम् अभूत् सर्वम् आयोधन-शिरः हि तत्

Analysis

Word Lemma Parse
द्रौणायनि द्रौणायनि pos=n,comp=y
शर शर pos=n,comp=y
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s
बाण बाण pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
आयोधन आयोधन pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s