Original

ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे ।प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ॥ ३८ ॥

Segmented

ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिम् महा-आहवे प्रययौ तावकम् सैन्यम् युक्तः क्रूराय कर्मणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
क्रूराय क्रूर pos=a,g=n,c=4,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s