Original

संछाद्यमानस्तु तदा द्रोणपुत्रेण मारिष ।पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ॥ ३६ ॥

Segmented

संछाद्यमानस् तु तदा द्रोणपुत्रेण मारिष पार्थो ऽपयातः शीघ्रम् वै विहाय महतीम् चमूम्

Analysis

Word Lemma Parse
संछाद्यमानस् संछादय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽपयातः अपया pos=va,g=m,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
वै वै pos=i
विहाय विहा pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s