Original

अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम् ।छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥ ३५ ॥

Segmented

अन् उक्त्वा च ततः किंचिद् शर-वर्षेण पाण्डवम् छादयामास समरे क्रुद्धो ऽन्तक इव प्रजाः

Analysis

Word Lemma Parse
अन् अन् pos=i
उक्त्वा वच् pos=vi
pos=i
ततः ततस् pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽन्तक अन्तक pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p