Original

एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव ।युक्तत्वं तच्च संचिन्त्य नोत्तरं किंचिदब्रवीत् ॥ ३४ ॥

Segmented

एवम् उक्तो महा-राज द्रोणपुत्रः स्मयन्न् इव युक्त-त्वम् तच् च संचिन्त्य न उत्तरम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
युक्त युक्त pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
संचिन्त्य संचिन्तय् pos=vi
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan