Original

मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् ।कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ॥ ३३ ॥

Segmented

मिषतस् ते महा-बाहो जेष्यामि युधि कौरवान् कुरुष्व समरे कर्म ब्रह्मबन्धुः असि ध्रुवम्

Analysis

Word Lemma Parse
मिषतस् मिष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
जेष्यामि जि pos=v,p=1,n=s,l=lrt
युधि युध् pos=n,g=f,c=7,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
कुरुष्व कृ pos=v,p=2,n=s,l=lot
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ब्रह्मबन्धुः ब्रह्मबन्धु pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i