Original

ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा ।क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ॥ ३२ ॥

Segmented

ब्राह्मणेन तपः कार्यम् दानम् अध्ययनम् तथा क्षत्रियेण धनुः नाम्यम् स भवान् ब्राह्मणब्रुवः

Analysis

Word Lemma Parse
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
तथा तथा pos=i
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
नाम्यम् नामय् pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ब्राह्मणब्रुवः ब्राह्मणब्रुव pos=n,g=m,c=1,n=s