Original

युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् ।अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ॥ ३० ॥

Segmented

युधिष्ठिरस् तु त्वरितो द्रौणिम् श्लिष्य महा-रथम् अब्रवीद् द्रोणपुत्रम् तु रोष-अमर्ष-समन्वितः

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
श्लिष्य श्लिष् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
रोष रोष pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s