Original

ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः ।युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ॥ ३ ॥

Segmented

ततः खम् पूरयामास शरैः दिव्य-अस्त्र-मन्त्रितैः युधिष्ठिरम् च समरे पर्यवारयद् अस्त्र-विद्

Analysis

Word Lemma Parse
ततः ततस् pos=i
खम् pos=n,g=n,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
मन्त्रितैः मन्त्रय् pos=va,g=m,c=3,n=p,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
पर्यवारयद् परिवारय् pos=v,p=3,n=s,l=lan
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s