Original

दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् ।निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ॥ २९ ॥

Segmented

दृष्ट्वा ते च महा-राज द्रोणपुत्र-पराक्रमम् निहतान् मेनिरे सर्वान् पाण्डून् द्रोण-सुतेन वै

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
वै वै pos=i