Original

तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् ।चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ॥ २८ ॥

Segmented

तद् बलम् पाण्डु-पुत्रस्य द्रोण-पुत्र-प्रतापितम् चुक्षुभे भरत-श्रेष्ठ तिमि इव नदी-मुखम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
द्रोण द्रोण pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रतापितम् प्रतापय् pos=va,g=n,c=1,n=s,f=part
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तिमि तिमि pos=n,g=m,c=3,n=s
इव इव pos=i
नदी नदी pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s