Original

आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परंतपः ।प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥ २६ ॥

Segmented

आगच्छमानांस् तान् दृष्ट्वा रौद्र-रूपान् परंतपः प्रहसन् प्रतिजग्राह द्रोणपुत्रो महा-रणे

Analysis

Word Lemma Parse
आगच्छमानांस् आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
रौद्र रौद्र pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s