Original

युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् ।अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ॥ २५ ॥

Segmented

युधिष्ठिर-पुरोगाः ते द्रौणिम् शस्त्रभृताम् वरम् अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ् शरान्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p