Original

तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ ।तत्र तत्रैव धावन्तः समदृश्यन्त भारत ॥ २४ ॥

Segmented

तस्य अश्वाः प्रद्रुताः संख्ये पतिते रथ-सारथि तत्र तत्र एव धावन्तः समदृश्यन्त भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
प्रद्रुताः प्रद्रु pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
रथ रथ pos=n,comp=y
सारथि सारथि pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s