Original

अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् ।शैनेयं शरवर्षेण छादयामास भारत ॥ २३ ॥

Segmented

अथ अन्यत् धनुः आदाय द्रोणपुत्रः प्रतापवान् शैनेयम् शर-वर्षेण छादयामास भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s