Original

छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः ।सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ॥ २२ ॥

Segmented

छिन्न-धन्वा ततो द्रौणिः शक्त्या शक्तिमताम् वरः सारथिम् पातयामास शैनेयस्य रथाद् द्रुतम्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
शक्तिमताम् शक्तिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
द्रुतम् द्रुतम् pos=i