Original

सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे ।अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ॥ २१ ॥

Segmented

सात्यकिस् तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे अर्धचन्द्रेण तीक्ष्णेन धनुः छित्त्वा अनदत् भृशम्

Analysis

Word Lemma Parse
सात्यकिस् सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
प्रहरतो प्रहृ pos=va,g=m,c=6,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i