Original

ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः ।द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ॥ २० ॥

Segmented

ततो धर्मसुतो राजन् प्रगृह्य अन्यत् महद् धनुः द्रौणिम् विव्याध सप्तत्या बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रगृह्य प्रग्रह् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan