Original

किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् ।दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ॥ २ ॥

Segmented

किरन्न् इषु-गणान् घोरान् स्वर्ण-पुङ्खान् शिला-शितान् दर्शयन् विविधान् मार्गाञ् शिक्षा-अर्थम् लघु-हस्त-वत्

Analysis

Word Lemma Parse
किरन्न् कृ pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गाञ् मार्ग pos=n,g=m,c=2,n=p
शिक्षा शिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लघु लघु pos=a,comp=y
हस्त हस्त pos=n,comp=y
वत् वत् pos=i