Original

ततो द्रौणिर्महाराज शरवर्षेण भारत ।छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ॥ १८ ॥

Segmented

ततो द्रौणिः महा-राज शर-वर्षेण भारत छादयामास तत् सैन्यम् समन्ताच् च शरैः नृपान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समन्ताच् समन्तात् pos=i
pos=i
शरैः शर pos=n,g=m,c=3,n=p
नृपान् नृप pos=n,g=m,c=2,n=p