Original

अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः ।द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ॥ १७ ॥

Segmented

अथ अन्यत् धनुः आदाय श्रुतकीर्तिः महा-रथः द्रौणायनिम् त्रिभिः विद्ध्वा विव्याध अन्यैः शितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
श्रुतकीर्तिः श्रुतकीर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौणायनिम् द्रौणायनि pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अन्यैः अन्य pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p